Original

अदरिद्रं जगत्कृत्वा दानपारमिता यदि जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥

Segmented

अदरिद्रम् जगत् कृत्वा दानपारमिता यदि जगद् दरिद्रम् अद्य अपि सा कथम् पूर्व-तायिन्

Analysis

Word Lemma Parse
अदरिद्रम् अदरिद्र pos=a,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
दानपारमिता दानपारमिता pos=n,g=f,c=1,n=s
यदि यदि pos=i
जगद् जगन्त् pos=n,g=n,c=1,n=s
दरिद्रम् दरिद्र pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
पूर्व पूर्व pos=n,comp=y
तायिन् तायिन् pos=n,g=m,c=6,n=p