Original

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥

Segmented

गम्भीर-उदारम् अल्पेषु न स्त्रीषु पुरुषम् विना हीन-उत्कृष्टेषु धर्मेषु समम् गौरवम् आचरेत्

Analysis

Word Lemma Parse
गम्भीर गम्भीर pos=a,comp=y
उदारम् उदार pos=a,g=n,c=2,n=s
अल्पेषु अल्प pos=a,g=m,c=7,n=p
pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विना विना pos=i
हीन हा pos=va,comp=y,f=part
उत्कृष्टेषु उत्कृष्ट pos=a,g=m,c=7,n=p
धर्मेषु धर्म pos=n,g=m,c=7,n=p
समम् सम pos=n,g=n,c=2,n=s
गौरवम् गौरव pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin