Original

धर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत् सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके ॥

Segmented

धर्मम् निर्गौरवे स्वस्थे न शिरः-वेष्टिते वदेत् सत्-छत्र-दण्ड-शस्त्रे च न अवगुण्ठित-मस्तके

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
निर्गौरवे निर्गौरव pos=a,g=m,c=7,n=s
स्वस्थे स्वस्थ pos=a,g=m,c=7,n=s
pos=i
शिरः शिरस् pos=n,comp=y
वेष्टिते वेष्टय् pos=va,g=m,c=7,n=s,f=part
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
सत् अस् pos=va,comp=y,f=part
छत्र छत्त्र pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
शस्त्रे शस्त्र pos=n,g=m,c=7,n=s
pos=i
pos=i
अवगुण्ठित अवगुण्ठय् pos=va,comp=y,f=part
मस्तके मस्तक pos=n,g=m,c=7,n=s