Original

त्यजेन्न जीवितं तस्माद् अशुद्धे करुणाशये तुल्याशये तु तत्त्याज्यम् इत्थं न परिहीयते ॥

Segmented

त्यजेन् न जीवितम् तस्मात् अशुद्धे करुणा-आशये तुल्य-आशये तु तत् त्याज्यम् इत्थम् न परिहीयते

Analysis

Word Lemma Parse
त्यजेन् त्यज् pos=v,p=3,n=s,l=vidhilin
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
अशुद्धे अशुद्ध pos=a,g=m,c=7,n=s
करुणा करुणा pos=n,comp=y
आशये आशय pos=n,g=m,c=7,n=s
तुल्य तुल्य pos=a,comp=y
आशये आशय pos=n,g=m,c=7,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्याज्यम् त्यज् pos=va,g=n,c=1,n=s,f=krtya
इत्थम् इत्थम् pos=i
pos=i
परिहीयते परिहा pos=v,p=3,n=s,l=lat