Original

सद्धर्मसेबकं कायम् इतरार्थे न पीडयेत् एवमेव हि सत्त्वानाम् आशामाशु प्रपूरयेत् ॥

Segmented

सद्धर्म-सेवकम् कायम् इतर-अर्थे न पीडयेत् एवम् एव हि सत्त्वानाम् आशाम् आशु प्रपूरयेत्

Analysis

Word Lemma Parse
सद्धर्म सद्धर्म pos=n,comp=y
सेवकम् सेवक pos=n,g=m,c=2,n=s
कायम् काय pos=n,g=m,c=2,n=s
इतर इतर pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
एव एव pos=i
हि हि pos=i
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
आशाम् आशा pos=n,g=f,c=2,n=s
आशु आशु pos=a,g=n,c=2,n=s
प्रपूरयेत् प्रपूरय् pos=v,p=3,n=s,l=vidhilin