Original

विनिपातगतानाथब्रतस्थान् संविभज्य च भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥

Segmented

विनिपात-गताः नाथ-व्रत-स्थान् संविभज्य च भुञ्जीत मध्यमाम् मात्राम् त्रिचीवर-बहिस् त्यजेत्

Analysis

Word Lemma Parse
विनिपात विनिपात pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
नाथ नाथ pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
संविभज्य संविभज् pos=vi
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
मध्यमाम् मध्यम pos=a,g=f,c=2,n=s
मात्राम् मात्रा pos=n,g=f,c=2,n=s
त्रिचीवर त्रिचीवर pos=n,comp=y
बहिस् बहिस् pos=i
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin