Original

एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः ॥

Segmented

एवम् बुद्ध्वा परार्थेषु भवेत् सततम् उत्थितः निषिद्धम् अपि अनुज्ञातम् कृपालोः अर्थ-दर्शिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बुद्ध्वा बुध् pos=vi
परार्थेषु परार्थ pos=n,g=m,c=7,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सततम् सततम् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
निषिद्धम् निषिध् pos=va,g=n,c=1,n=s,f=part
अपि अपि pos=i
अनुज्ञातम् अनुज्ञा pos=va,g=n,c=1,n=s,f=part
कृपालोः कृपालु pos=a,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=6,n=s