Original

उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः नेतरार्थं त्यजेच्छ्रेष्ठाम् अन्यत्राचारसेतुतः ॥

Segmented

उत्तरोत्तरतः श्रेष्ठा दानपारमिता-आदयः न इतर-अर्थम् त्यजेत् श्रेष्ठाम् अन्यत्र आचार-सेतोः

Analysis

Word Lemma Parse
उत्तरोत्तरतः उत्तरोत्तर pos=a,g=,c=5,n=s
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
दानपारमिता दानपारमिता pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
इतर इतर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
अन्यत्र अन्यत्र pos=i
आचार आचार pos=n,comp=y
सेतोः सेतु pos=n,g=m,c=5,n=s