Original

दक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत् नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥

Segmented

दक्ष उत्थान-सम्पन्नः स्वयंकारी सदा न अवकाशः प्रदातव्यः कस्यचिद् सर्व-कर्मसु

Analysis

Word Lemma Parse
दक्ष दक्ष pos=a,g=m,c=1,n=s
उत्थान उत्थान pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
स्वयंकारी सदा pos=i
सदा भू pos=v,p=3,n=s,l=vidhilin
pos=i
अवकाशः अवकाश pos=n,g=m,c=1,n=s
प्रदातव्यः प्रदा pos=va,g=m,c=1,n=s,f=krtya
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p