Original

ऋजु पश्येत्सदा सत्त्वांश् चक्षुषा संपिबन्निव एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति ॥

Segmented

ऋजु पश्येत् सदा सत्त्वान् चक्षुषा सम्पा इव एतान् एव समाश्रित्य बुद्धत्वम् मे भविष्यति

Analysis

Word Lemma Parse
ऋजु ऋजु pos=a,g=n,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
सम्पा सम्पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
एव एव pos=i
समाश्रित्य समाश्रि pos=vi
बुद्धत्वम् बुद्धत्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt