Original

पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः ॥

Segmented

पाप-चित्त-समुद्भूतम् तत् तत् सर्वम् जगौ मुनिः तस्मान् न कश्चित् त्रैलोक्ये चित्तात् अन्यः भयानकः

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
चित्त चित्त pos=n,comp=y
समुद्भूतम् समुद्भू pos=va,g=n,c=2,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
जगौ गा pos=v,p=3,n=s,l=lit
मुनिः मुनि pos=n,g=m,c=1,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
चित्तात् चित्त pos=n,g=n,c=5,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
भयानकः भयानक pos=n,g=m,c=1,n=s