Original

न चात्र मे व्ययः कश्चित् परत्र च महत्सुखम् अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च ॥

Segmented

न च अत्र मे व्ययः कश्चिद् परत्र च महत् सुखम् अप्रीति-दुःखम् द्वेषैः तु महद् दुःखम् परत्र च

Analysis

Word Lemma Parse
pos=i
pos=i
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
व्ययः व्यय pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
परत्र परत्र pos=i
pos=i
महत् महत् pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
अप्रीति अप्रीति pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
द्वेषैः द्वेष pos=n,g=m,c=3,n=p
तु तु pos=i
महद् महत् pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
परत्र परत्र pos=i
pos=i