Original

सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा भोक्ष्ये तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः ॥

Segmented

सर्व-आरम्भाः हि तुष्टि-अर्थाः सा वित्तैः अपि दुर्लभा भोक्ष्ये तुष्टि-सुखम् तस्मात् पर-श्रम-कृतैः गुणैः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
हि हि pos=i
तुष्टि तुष्टि pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
वित्तैः वित्त pos=n,g=n,c=3,n=p
अपि अपि pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
भोक्ष्ये भुज् pos=v,p=1,n=s,l=lrt
तुष्टि तुष्टि pos=n,comp=y
सुखम् सुख pos=n,g=n,c=2,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
पर पर pos=n,comp=y
श्रम श्रम pos=n,comp=y
कृतैः कृ pos=va,g=m,c=3,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p