Original

परोक्षं च गुणान् ब्रूयाद् अनुब्रूयाच्च तोषतः स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥

Segmented

परोक्षम् च गुणान् ब्रूयाद् अनुब्रूयाच् च तोषतः स्व-वर्णे भाष्यमाणे च भावयेत् तद्-गुण-ज्ञ-ताम्

Analysis

Word Lemma Parse
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
pos=i
गुणान् गुण pos=n,g=m,c=2,n=p
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
अनुब्रूयाच् अनुब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
तोषतः तोष pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
वर्णे वर्ण pos=n,g=m,c=7,n=s
भाष्यमाणे भाष् pos=va,g=m,c=7,n=s,f=part
pos=i
भावयेत् भावय् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,comp=y
गुण गुण pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s