Original

परचोदनदक्षाणाम् अनधीष्टोपकारिणाम् प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् ॥

Segmented

पर-चोदन-दक्षानाम् अनधीष्ट-उपकारिणाम् प्रतीच्छेत् शिरसा वाक्यम् सर्व-शिष्यः सदा भवेत्

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
चोदन चोदन pos=n,comp=y
दक्षानाम् दक्ष pos=a,g=m,c=6,n=p
अनधीष्ट अनधीष्ट pos=a,comp=y
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p
प्रतीच्छेत् प्रतीष् pos=v,p=3,n=s,l=vidhilin
शिरसा शिरस् pos=n,g=n,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
शिष्यः शिष्य pos=n,g=m,c=1,n=s
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin