Original

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन् प्राप्नोत्यभिमतं कार्यम् एवं नित्यं यतिश्चरेत् ॥

Segmented

बको बिडालः चौरः च निःशब्दो निभृतः चरन् प्राप्नोति अभिमतम् कार्यम् एवम् नित्यम् यतिः चरेत्

Analysis

Word Lemma Parse
बको बक pos=n,g=m,c=1,n=s
बिडालः बिडाल pos=n,g=m,c=1,n=s
चौरः चौर pos=n,g=m,c=1,n=s
pos=i
निःशब्दो निःशब्द pos=a,g=m,c=1,n=s
निभृतः निभृत pos=a,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
अभिमतम् अभिमन् pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
नित्यम् नित्यम् pos=i
यतिः यति pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin