Original

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत् नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥

Segmented

स शब्द-पातम् सहसा न पीठ-आदीन् विनिक्षिपेत् न आस्फालयेत् कपाटम् च स्यान् निःशब्द-रुचि सदा

Analysis

Word Lemma Parse
pos=i
शब्द शब्द pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
pos=i
पीठ पीठ pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
विनिक्षिपेत् विनिक्षिप् pos=v,p=3,n=s,l=vidhilin
pos=i
आस्फालयेत् आस्फालय् pos=v,p=3,n=s,l=vidhilin
कपाटम् कपाट pos=n,g=n,c=2,n=s
pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
निःशब्द निःशब्द pos=n,comp=y
रुचि रुचि pos=a,g=m,c=1,n=s
सदा सदा pos=i