Original

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् त्यजेद् भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् ॥

Segmented

एवम् वशीकृ-स्व-आत्मा नित्यम् स्मित-मुखः भवेत् त्यजेद् भ्रू-कुटि-संकोचम् पूर्वाभाषी जगत्-सुहृद्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वशीकृ वशीकृ pos=va,comp=y,f=part
स्व स्व pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
स्मित स्मि pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्यजेद् त्यज् pos=v,p=3,n=s,l=vidhilin
भ्रू भ्रू pos=n,comp=y
कुटि कुटि pos=n,comp=y
संकोचम् संकोच pos=n,g=m,c=2,n=s
पूर्वाभाषी पूर्वाभाषिन् pos=a,g=m,c=1,n=s
जगत् जगन्त् pos=n,comp=y
सुहृद् सुहृद् pos=n,g=m,c=1,n=s