Original

काये नौबुद्धिमाधाय गत्यागमननिश्चयात् यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये ॥

Segmented

काये नौ बुद्धिम् आधाय गति-आगमन-निश्चयात् यथाकामम् गमम् कायम् कुरु सत्त्व-अर्थ-सिद्धये

Analysis

Word Lemma Parse
काये काय pos=n,g=m,c=7,n=s
नौ नौ pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आधाय आधा pos=vi
गति गति pos=n,comp=y
आगमन आगमन pos=n,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
गमम् गम pos=n,g=m,c=2,n=s
कायम् काय pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
सत्त्व सत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s