Original

न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् ॥

Segmented

न स्थास्यति इति भृत्याय न वस्त्र-आदि प्रदीयते कायो यास्यति खादित्वा कस्मात् त्वम् कुरुषे व्ययम्

Analysis

Word Lemma Parse
pos=i
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
इति इति pos=i
भृत्याय भृत्य pos=n,g=m,c=4,n=s
pos=i
वस्त्र वस्त्र pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
प्रदीयते प्रदा pos=v,p=3,n=s,l=lat
कायो काय pos=n,g=m,c=1,n=s
यास्यति या pos=v,p=3,n=s,l=lrt
खादित्वा खाद् pos=vi
कस्मात् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
व्ययम् व्यय pos=n,g=m,c=2,n=s