Original

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः कायं दास्यति गृध्रेभ्यस् तदा त्वं किं करिष्यसि ॥

Segmented

एवम् ते रक्षतः च अपि मृत्युः आच्छिद्य निर्दयः कायम् दास्यति गृध्रेभ्यः तदा त्वम् किम् करिष्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
रक्षतः रक्ष् pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आच्छिद्य आच्छिद् pos=vi
निर्दयः निर्दय pos=a,g=m,c=1,n=s
कायम् काय pos=n,g=m,c=2,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
गृध्रेभ्यः गृध्र pos=n,g=m,c=4,n=p
तदा तदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt