Original

युक्तं गृध्रशृगालादेर् आहारार्थं तु रक्षितुम् कर्मोपकरणं त्वेतन् मनुष्याणां शरीरकम् ॥

Segmented

युक्तम् गृध्र-शृगाल-आदेः आहार-अर्थम् तु रक्षितुम् कर्म-उपकरणम् त्व् एतत् मनुष्याणाम् शरीरकम्

Analysis

Word Lemma Parse
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
गृध्र गृध्र pos=n,comp=y
शृगाल शृगाल pos=n,comp=y
आदेः आदि pos=n,g=m,c=6,n=s
आहार आहार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
रक्षितुम् रक्ष् pos=vi
कर्म कर्मन् pos=n,comp=y
उपकरणम् उपकरण pos=n,g=n,c=1,n=s
त्व् तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
शरीरकम् शरीरक pos=n,g=n,c=1,n=s