Original

न खादितव्यमशुचि त्वया पेयं न शोणितम् नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि ॥

Segmented

न खाद् अशुचि त्वया पेयम् न शोणितम् न आन्त्राणि चूषितव्यानि किम् कायेन करिष्यसि

Analysis

Word Lemma Parse
pos=i
खाद् खाद् pos=va,g=n,c=1,n=s,f=krtya
अशुचि अशुचि pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पेयम् पा pos=va,g=n,c=1,n=s,f=krtya
pos=i
शोणितम् शोणित pos=n,g=n,c=1,n=s
pos=i
आन्त्राणि आन्त्र pos=n,g=n,c=1,n=p
चूषितव्यानि चूष् pos=va,g=n,c=1,n=p,f=krtya
किम् pos=n,g=n,c=2,n=s
कायेन काय pos=n,g=m,c=3,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt