Original

इमं चर्मपुटं तावत् स्वबुद्ध्यैव पृथक् कुरु अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय ॥

Segmented

इमम् चर्म-पुटम् तावत् स्व-बुद्ध्या एव पृथक् कुरु अस्थि-पञ्जरात् मांसम् प्रज्ञा-शस्त्रेण मोचय

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
चर्म चर्मन् pos=n,comp=y
पुटम् पुट pos=n,g=m,c=2,n=s
तावत् तावत् pos=i
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
एव एव pos=i
पृथक् पृथक् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
अस्थि अस्थि pos=n,comp=y
पञ्जरात् पञ्जर pos=n,g=n,c=5,n=s
मांसम् मांस pos=n,g=n,c=2,n=s
प्रज्ञा प्रज्ञा pos=n,comp=y
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
मोचय मोचय् pos=v,p=2,n=s,l=lot