Original

रक्षसीमं मनः कस्माद् आत्मीकृत्य समुच्छ्रयम् त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः ॥

Segmented

रक्षसि इमम् मनः कस्मात् आत्मीकृत्य समुच्छ्रयम् त्वत्तः चेद् पृथक् एव अयम् तेन अत्र तव को व्ययः

Analysis

Word Lemma Parse
रक्षसि रक्ष् pos=v,p=2,n=s,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
मनः मनस् pos=n,g=n,c=8,n=s
कस्मात् pos=n,g=n,c=5,n=s
आत्मीकृत्य आत्मीकृ pos=vi
समुच्छ्रयम् समुच्छ्रय pos=n,g=m,c=2,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
चेद् चेद् pos=i
पृथक् पृथक् pos=i
एव एव pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
तव त्वद् pos=n,g=,c=6,n=s
को pos=n,g=m,c=1,n=s
व्ययः व्यय pos=n,g=m,c=1,n=s