Original

यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च चित्तादेव भवन्तीति कथितं तत्त्ववादिना ॥

Segmented

यस्मात् भयानि सर्वाणि दुःखानि अप्रमितानि च चित्तात् एव भवन्ति इति कथितम् तत्त्व-वादिना

Analysis

Word Lemma Parse
यस्मात् यद् pos=n,g=n,c=5,n=s
भयानि भय pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
अप्रमितानि अप्रमित pos=a,g=n,c=1,n=p
pos=i
चित्तात् चित्त pos=n,g=n,c=5,n=s
एव एव pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
इति इति pos=i
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तत्त्व तत्त्व pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s