Original

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥

Segmented

गृध्रैः आमिष-संगृद्धैः कृष्यमाण इतस्ततः न करोति अन्यथा कायः कस्मात् अत्र प्रतिक्रियाम्

Analysis

Word Lemma Parse
गृध्रैः गृध्र pos=n,g=m,c=3,n=p
आमिष आमिष pos=n,comp=y
संगृद्धैः संगृध् pos=va,g=m,c=3,n=p,f=part
कृष्यमाण कृष् pos=va,g=m,c=1,n=s,f=part
इतस्ततः इतस्ततस् pos=i
pos=i
करोति कृ pos=v,p=3,n=s,l=lat
अन्यथा अन्यथा pos=i
कायः काय pos=n,g=m,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
अत्र अत्र pos=i
प्रतिक्रियाम् प्रतिक्रिया pos=n,g=f,c=2,n=s