Original

परस्परविरुद्धाभिर् बालेच्छाभिरखेदितम् क्लेशोत्पादादिदं ह्येतद् एषामिति दयान्वितम् ॥

Segmented

परस्पर-विरुद्धाभिः बाल-इच्छाभिः अखेदितम् क्लेश-उत्पादात् इदम् ह्य् एतत् एषाम् इति दया-अन्वितम्

Analysis

Word Lemma Parse
परस्पर परस्पर pos=n,comp=y
विरुद्धाभिः विरुध् pos=va,g=f,c=3,n=p,f=part
बाल बाल pos=n,comp=y
इच्छाभिः इच्छा pos=n,g=f,c=3,n=p
अखेदितम् अखेदित pos=a,g=n,c=1,n=s
क्लेश क्लेश pos=n,comp=y
उत्पादात् उत्पाद pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ह्य् हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
इति इति pos=i
दया दया pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s