Original

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च ॥

Segmented

सर्वे बद्धा भवन्ति एते चित्तस्य एकस्य बन्धनात् चित्तस्य एकस्य दमनात् सर्वे दान्ता भवन्ति च

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
बद्धा बन्ध् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
चित्तस्य चित्त pos=n,g=n,c=6,n=s
एकस्य एक pos=n,g=n,c=6,n=s
बन्धनात् बन्धन pos=n,g=n,c=5,n=s
चित्तस्य चित्त pos=n,g=n,c=6,n=s
एकस्य एक pos=n,g=n,c=6,n=s
दमनात् दमन pos=n,g=n,c=5,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
दान्ता दम् pos=va,g=m,c=1,n=p,f=part
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i