Original

उद्धतं सोपहासं वा यदा मानमदान्वितम् सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् ॥

Segmented

उद्धतम् स उपहासम् वा यदा मान-मद-अन्वितम् स उत्प्रास-अतिशयम् वक्रम् वञ्चकम् च मनो भवेत्

Analysis

Word Lemma Parse
उद्धतम् उद्धन् pos=va,g=n,c=1,n=s,f=part
pos=i
उपहासम् उपहास pos=n,g=n,c=1,n=s
वा वा pos=i
यदा यदा pos=i
मान मान pos=n,comp=y
मद मद pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=1,n=s
pos=i
उत्प्रास उत्प्रास pos=n,comp=y
अतिशयम् अतिशय pos=n,g=n,c=1,n=s
वक्रम् वक्र pos=a,g=n,c=1,n=s
वञ्चकम् वञ्चक pos=a,g=n,c=1,n=s
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin