Original

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥

Segmented

अनुनीतम् प्रतिहतम् यदा पश्येत् स्वकम् मनः न कर्तव्यम् न वक्तव्यम् स्थातव्यम् काष्ठ-वत् तदा

Analysis

Word Lemma Parse
अनुनीतम् अनुनी pos=va,g=n,c=2,n=s,f=part
प्रतिहतम् प्रतिहन् pos=va,g=n,c=2,n=s,f=part
यदा यदा pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
स्वकम् स्वक pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
स्थातव्यम् स्था pos=va,g=n,c=1,n=s,f=krtya
काष्ठ काष्ठ pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i