Original

यदा चलितुकामः स्याद् वक्तुकामो ऽपि वा भवेत् स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् ॥

Segmented

यदा चलितु-कामः स्यात् वक्तु-कामः अपि वा भवेत् स्व-चित्तम् प्रत्यवेक्ष्य आदौ कुर्यात् धैर्येण युक्तिमत्

Analysis

Word Lemma Parse
यदा यदा pos=i
चलितु चलितु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
वक्तु वक्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
अपि अपि pos=i
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
चित्तम् चित्त pos=n,g=n,c=2,n=s
प्रत्यवेक्ष्य प्रत्यवेक्ष् pos=vi
आदौ आदि pos=n,g=m,c=7,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
धैर्येण धैर्य pos=n,g=n,c=3,n=s
युक्तिमत् युक्तिमत् pos=a,g=n,c=2,n=s