Original

मृन्मर्दनतृणच्छेदरेखाद्यफलमागतम् स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् ॥

Segmented

मृद्-मर्दन-तृण-छेद-रेखा-आदि-अफलम् आगतम् स्मृत्वा ताथागतीम् शिक्षाम् भीतस् तद्-क्षणम् उत्सृजेत्

Analysis

Word Lemma Parse
मृद् मृद् pos=n,comp=y
मर्दन मर्दन pos=n,comp=y
तृण तृण pos=n,comp=y
छेद छेद pos=n,comp=y
रेखा रेखा pos=n,comp=y
आदि आदि pos=n,comp=y
अफलम् अफल pos=a,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
स्मृत्वा स्मृ pos=vi
ताथागतीम् ताथागत pos=a,g=f,c=2,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
भीतस् भी pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
क्षणम् क्षण pos=n,g=m,c=2,n=s
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin