Original

एवं हि सुकृतं सर्वम् अन्यथा नोभयं भवेत् असंप्रजन्यक्लेशो ऽपि वृद्धिं चैवं गमिष्यति ॥

Segmented

एवम् हि सुकृतम् सर्वम् अन्यथा न उभयम् भवेत् असम्प्रजन्य-क्लेशः अपि वृद्धिम् च एवम् गमिष्यति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
सुकृतम् सुकृत pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i
pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
असम्प्रजन्य असम्प्रजन्य pos=a,comp=y
क्लेशः क्लेश pos=n,g=m,c=1,n=s
अपि अपि pos=i
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
pos=i
एवम् एवम् pos=i
गमिष्यति गम् pos=v,p=3,n=s,l=lrt