Original

यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यन्न विचिन्तयेत् तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥

Segmented

यत् बुद्ध्वा कर्तुम् आरब्धम् ततस् अन्यत् न विचिन्तयेत् तत् एव तावन् निष्पाद्यम् तद्गतेन अन्तरात्मना

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
बुद्ध्वा बुध् pos=vi
कर्तुम् कृ pos=vi
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
ततस् ततस् pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
विचिन्तयेत् विचिन्तय् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
तावन् तावत् pos=i
निष्पाद्यम् निष्पादय् pos=va,g=n,c=1,n=s,f=krtya
तद्गतेन तद्गत pos=a,g=m,c=3,n=s
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s