Original

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम् दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥

Segmented

भय-उत्सव-आदि-सम्बन्धे यदि अशक्तः यथासुखम् दान-काले तु शीलस्य यस्मात् उक्तम् उपेक्षणम्

Analysis

Word Lemma Parse
भय भय pos=n,comp=y
उत्सव उत्सव pos=n,comp=y
आदि आदि pos=n,comp=y
सम्बन्धे सम्बन्ध pos=n,g=m,c=7,n=s
यदि यदि pos=i
अशक्तः अशक्त pos=a,g=m,c=1,n=s
यथासुखम् यथासुखम् pos=i
दान दान pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
शीलस्य शील pos=n,g=n,c=6,n=s
यस्मात् यद् pos=n,g=n,c=5,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
उपेक्षणम् उपेक्षण pos=n,g=n,c=1,n=s