Original

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥

Segmented

कुत्र मे वर्तत इति प्रत्यवेक्ष्यम् तथा मनः समाधान-धुरम् न एव क्षणम् अपि उत्सृजेत् यथा

Analysis

Word Lemma Parse
कुत्र कुत्र pos=i
मे मद् pos=n,g=,c=6,n=s
वर्तत वृत् pos=v,p=3,n=s,l=lat
इति इति pos=i
प्रत्यवेक्ष्यम् प्रत्यवेक्ष् pos=va,g=n,c=1,n=s,f=krtya
तथा तथा pos=i
मनः मनस् pos=n,g=n,c=1,n=s
समाधान समाधान pos=n,comp=y
धुरम् धुर pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
उत्सृजेत् उत्सृज् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i