Original

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते ॥

Segmented

निरूप्यः सर्व-यत्नेन चित्त-मत्त-द्विपः तथा धर्मचिन्ता-महा-स्तम्भे यथा बद्धो न मुच्यते

Analysis

Word Lemma Parse
निरूप्यः निरूपय् pos=va,g=m,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
चित्त चित्त pos=n,comp=y
मत्त मद् pos=va,comp=y,f=part
द्विपः द्विप pos=n,g=m,c=1,n=s
तथा तथा pos=i
धर्मचिन्ता धर्मचिन्ता pos=n,comp=y
महा महत् pos=a,comp=y
स्तम्भे स्तम्भ pos=n,g=m,c=7,n=s
यथा यथा pos=i
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat