Original

ब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥

Segmented

व्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः सर्वे नरक-पालाः च डाकिन्यो राक्षसाः तथा

Analysis

Word Lemma Parse
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सिंहा सिंह pos=n,g=m,c=1,n=p
गजा गज pos=n,g=m,c=1,n=p
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
सर्पाः सर्प pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
शत्रवः शत्रु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
नरक नरक pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
pos=i
डाकिन्यो डाकिनी pos=n,g=f,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तथा तथा pos=i