Original

कायेनैवमवस्थेयम् इत्याक्षिप्य क्रियां पुनः कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा ॥

Segmented

कायेन एवम् अवस्थेयम् इति आक्षिप्य क्रियाम् पुनः कथम् कायः स्थित इति द्रष्टव्यम् पुनः अन्तरा

Analysis

Word Lemma Parse
कायेन काय pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
अवस्थेयम् अवस्था pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
आक्षिप्य आक्षिप् pos=vi
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
कथम् कथम् pos=i
कायः काय pos=n,g=m,c=1,n=s
स्थित स्था pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
पुनः पुनर् pos=i
अन्तरा अन्तरा pos=i