Original

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् ॥

Segmented

दृष्टि-विश्राम-हेतोः तु दिशः पश्येत् कदाचन आभास-मात्रम् दृष्ट्वा च स्वागत-अर्थम् विलोकयेत्

Analysis

Word Lemma Parse
दृष्टि दृष्टि pos=n,comp=y
विश्राम विश्राम pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तु तु pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
आभास आभास pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
pos=i
स्वागत स्वागत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विलोकयेत् विलोकय् pos=v,p=3,n=s,l=vidhilin