Original

निष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन निध्यायन्तीव सततं कार्या दृष्टिरधोगता ॥

Segmented

निष्फला नेत्र-विक्षेपाः न कर्तव्याः कदाचन निध्यायन्ति इव सततम् कार्या दृष्टिः अधस् गता

Analysis

Word Lemma Parse
निष्फला निष्फल pos=a,g=m,c=1,n=p
नेत्र नेत्र pos=n,comp=y
विक्षेपाः विक्षेप pos=n,g=m,c=1,n=p
pos=i
कर्तव्याः कृ pos=va,g=m,c=1,n=p,f=krtya
कदाचन कदाचन pos=i
निध्यायन्ति निध्या pos=v,p=3,n=p,l=lat
इव इव pos=i
सततम् सततम् pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अधस् अधस् pos=i
गता गम् pos=va,g=f,c=1,n=s,f=part