Original

संप्रजन्यं तदायाति न च यात्यागतं पुनः स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥

Segmented

सम्प्रजन्यम् तदा आयाति न च याति आगतम् पुनः स्मृतिः यदा मनः-द्वारे रक्षा-अर्थम् अवतिष्ठते

Analysis

Word Lemma Parse
सम्प्रजन्यम् सम्प्रजन् pos=va,g=n,c=1,n=s,f=krtya
तदा तदा pos=i
आयाति आया pos=v,p=3,n=s,l=lat
pos=i
pos=i
याति या pos=v,p=3,n=s,l=lat
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
पुनः पुनर् pos=i
स्मृतिः स्मृति pos=n,g=f,c=1,n=s
यदा यदा pos=i
मनः मनस् pos=n,comp=y
द्वारे द्वार pos=n,g=n,c=7,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat