Original

इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥

Segmented

इति ध्यात्वा तथा तिष्ठेत् त्रपा-आदर-भय-अन्वितः बुद्ध-अनुस्मृतिः अपि एवम् भवेत् तस्य मुहुः मुहुः

Analysis

Word Lemma Parse
इति इति pos=i
ध्यात्वा ध्या pos=vi
तथा तथा pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
त्रपा त्रपा pos=n,comp=y
आदर आदर pos=n,comp=y
भय भय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
बुद्ध बुद्ध pos=n,comp=y
अनुस्मृतिः अनुस्मृति pos=n,g=f,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i