Original

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः ॥

Segmented

बुद्धाः च बोधिसत्त्वाः च सर्वत्र अव्याहत-ईक्षणाः सर्वम् एव अग्रात् तेषाम् तेषाम् अस्मि पुरः स्थितः

Analysis

Word Lemma Parse
बुद्धाः बुद्ध pos=n,g=m,c=1,n=p
pos=i
बोधिसत्त्वाः बोधिसत्त्व pos=n,g=m,c=1,n=p
pos=i
सर्वत्र सर्वत्र pos=i
अव्याहत अव्याहत pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
अग्रात् अग्र pos=n,g=n,c=5,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
अस्मि अस् pos=v,p=1,n=s,l=lat
पुरः पुरस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part