Original

उपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम् धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः ॥

Segmented

उपाध्याय-अनुशासिन् भीत्या अपि आदर-कारिणाम् धन्यानाम् गुरु-संवासात् सुकरम् जायते स्मृतिः

Analysis

Word Lemma Parse
उपाध्याय उपाध्याय pos=n,comp=y
अनुशासिन् अनुशासिन् pos=a,g=f,c=3,n=s
भीत्या भीति pos=n,g=f,c=3,n=s
अपि अपि pos=i
आदर आदर pos=n,comp=y
कारिणाम् कारिन् pos=a,g=m,c=6,n=p
धन्यानाम् धन्य pos=a,g=m,c=6,n=p
गुरु गुरु pos=n,comp=y
संवासात् संवास pos=n,g=m,c=5,n=s
सुकरम् सुकर pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
स्मृतिः स्मृति pos=n,g=f,c=1,n=s