Original

बद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् ॥

Segmented

बद्धः चेच् चित्त-मातङ्गः स्मृति-रज्ज्वा समन्ततः भयम् अस्तम् गतम् सर्वम् कृत्स्नम् कल्याणम् आगतम्

Analysis

Word Lemma Parse
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
चेच् चेद् pos=i
चित्त चित्त pos=n,comp=y
मातङ्गः मातंग pos=n,g=m,c=1,n=s
स्मृति स्मृति pos=n,comp=y
रज्ज्वा रज्जु pos=n,g=f,c=3,n=s
समन्ततः समन्ततः pos=i
भयम् भय pos=n,g=n,c=1,n=s
अस्तम् अस्त pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part