Original

क्लेशतस्करसङ्घो ऽयम् अवतारगवेषकः प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् ॥

Segmented

क्लेश-तस्कर-संघः अयम् अवतार-गवेषकः प्राप्य अवतारम् मुष्णाति हन्ति सत्-गति-जीवितम्

Analysis

Word Lemma Parse
क्लेश क्लेश pos=n,comp=y
तस्कर तस्कर pos=n,comp=y
संघः संघ pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अवतार अवतार pos=n,comp=y
गवेषकः गवेषक pos=n,g=m,c=1,n=s
प्राप्य प्राप् pos=vi
अवतारम् अवतार pos=n,g=m,c=2,n=s
मुष्णाति मुष् pos=v,p=3,n=s,l=lat
हन्ति हन् pos=v,p=3,n=s,l=lat
सत् सत् pos=a,comp=y
गति गति pos=n,comp=y
जीवितम् जीवित pos=n,g=n,c=2,n=s