Original

चित्तं रक्षितुकामानां मयैष क्रियते ऽञ्जलिः स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत ॥

Segmented

चित्तम् रक्षितु-कामानाम् मया एष क्रियते अञ्जलिः स्मृतिम् च सम्प्रजन्यम् च सर्व-यत्नेन रक्षत

Analysis

Word Lemma Parse
चित्तम् चित्त pos=n,g=n,c=2,n=s
रक्षितु रक्षितु pos=n,comp=y
कामानाम् काम pos=n,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
क्रियते कृ pos=v,p=3,n=s,l=lat
अञ्जलिः अञ्जलि pos=n,g=m,c=1,n=s
स्मृतिम् स्मृति pos=n,g=f,c=2,n=s
pos=i
सम्प्रजन्यम् सम्प्रजन् pos=va,g=n,c=1,n=s,f=krtya
pos=i
सर्व सर्व pos=n,comp=y
यत्नेन यत्न pos=n,g=m,c=3,n=s
रक्षत रक्ष् pos=v,p=2,n=p,l=lot