Original

व्रणदुःखलवाद्भीतो रक्षति व्रणमादरात् संघातपर्वताघाताद् भीतश्चित्तव्रणं न किम् ॥

Segmented

व्रण-दुःख-लवात् भीतः रक्षति व्रणम् आदरतः संघात-पर्वत-आघातात् भीतः चित्त-व्रणम् न किम्

Analysis

Word Lemma Parse
व्रण व्रण pos=n,comp=y
दुःख दुःख pos=n,comp=y
लवात् लव pos=n,g=m,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
व्रणम् व्रण pos=n,g=n,c=2,n=s
आदरतः आदर pos=n,g=m,c=5,n=s
संघात संघात pos=n,comp=y
पर्वत पर्वत pos=n,comp=y
आघातात् आघात pos=n,g=n,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
चित्त चित्त pos=n,comp=y
व्रणम् व्रण pos=n,g=n,c=2,n=s
pos=i
किम् pos=n,g=n,c=1,n=s